Conjugation tables of ?sthuḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststhuḍāmi sthuḍāvaḥ sthuḍāmaḥ
Secondsthuḍasi sthuḍathaḥ sthuḍatha
Thirdsthuḍati sthuḍataḥ sthuḍanti


MiddleSingularDualPlural
Firststhuḍe sthuḍāvahe sthuḍāmahe
Secondsthuḍase sthuḍethe sthuḍadhve
Thirdsthuḍate sthuḍete sthuḍante


PassiveSingularDualPlural
Firststhuḍye sthuḍyāvahe sthuḍyāmahe
Secondsthuḍyase sthuḍyethe sthuḍyadhve
Thirdsthuḍyate sthuḍyete sthuḍyante


Imperfect

ActiveSingularDualPlural
Firstasthuḍam asthuḍāva asthuḍāma
Secondasthuḍaḥ asthuḍatam asthuḍata
Thirdasthuḍat asthuḍatām asthuḍan


MiddleSingularDualPlural
Firstasthuḍe asthuḍāvahi asthuḍāmahi
Secondasthuḍathāḥ asthuḍethām asthuḍadhvam
Thirdasthuḍata asthuḍetām asthuḍanta


PassiveSingularDualPlural
Firstasthuḍye asthuḍyāvahi asthuḍyāmahi
Secondasthuḍyathāḥ asthuḍyethām asthuḍyadhvam
Thirdasthuḍyata asthuḍyetām asthuḍyanta


Optative

ActiveSingularDualPlural
Firststhuḍeyam sthuḍeva sthuḍema
Secondsthuḍeḥ sthuḍetam sthuḍeta
Thirdsthuḍet sthuḍetām sthuḍeyuḥ


MiddleSingularDualPlural
Firststhuḍeya sthuḍevahi sthuḍemahi
Secondsthuḍethāḥ sthuḍeyāthām sthuḍedhvam
Thirdsthuḍeta sthuḍeyātām sthuḍeran


PassiveSingularDualPlural
Firststhuḍyeya sthuḍyevahi sthuḍyemahi
Secondsthuḍyethāḥ sthuḍyeyāthām sthuḍyedhvam
Thirdsthuḍyeta sthuḍyeyātām sthuḍyeran


Imperative

ActiveSingularDualPlural
Firststhuḍāni sthuḍāva sthuḍāma
Secondsthuḍa sthuḍatam sthuḍata
Thirdsthuḍatu sthuḍatām sthuḍantu


MiddleSingularDualPlural
Firststhuḍai sthuḍāvahai sthuḍāmahai
Secondsthuḍasva sthuḍethām sthuḍadhvam
Thirdsthuḍatām sthuḍetām sthuḍantām


PassiveSingularDualPlural
Firststhuḍyai sthuḍyāvahai sthuḍyāmahai
Secondsthuḍyasva sthuḍyethām sthuḍyadhvam
Thirdsthuḍyatām sthuḍyetām sthuḍyantām


Future

ActiveSingularDualPlural
Firststhoḍiṣyāmi sthoḍiṣyāvaḥ sthoḍiṣyāmaḥ
Secondsthoḍiṣyasi sthoḍiṣyathaḥ sthoḍiṣyatha
Thirdsthoḍiṣyati sthoḍiṣyataḥ sthoḍiṣyanti


MiddleSingularDualPlural
Firststhoḍiṣye sthoḍiṣyāvahe sthoḍiṣyāmahe
Secondsthoḍiṣyase sthoḍiṣyethe sthoḍiṣyadhve
Thirdsthoḍiṣyate sthoḍiṣyete sthoḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststhoḍitāsmi sthoḍitāsvaḥ sthoḍitāsmaḥ
Secondsthoḍitāsi sthoḍitāsthaḥ sthoḍitāstha
Thirdsthoḍitā sthoḍitārau sthoḍitāraḥ


Perfect

ActiveSingularDualPlural
Firsttuṣṭhoḍa tuṣṭhuḍiva tuṣṭhuḍima
Secondtuṣṭhoḍitha tuṣṭhuḍathuḥ tuṣṭhuḍa
Thirdtuṣṭhoḍa tuṣṭhuḍatuḥ tuṣṭhuḍuḥ


MiddleSingularDualPlural
Firsttuṣṭhuḍe tuṣṭhuḍivahe tuṣṭhuḍimahe
Secondtuṣṭhuḍiṣe tuṣṭhuḍāthe tuṣṭhuḍidhve
Thirdtuṣṭhuḍe tuṣṭhuḍāte tuṣṭhuḍire


Benedictive

ActiveSingularDualPlural
Firststhuḍyāsam sthuḍyāsva sthuḍyāsma
Secondsthuḍyāḥ sthuḍyāstam sthuḍyāsta
Thirdsthuḍyāt sthuḍyāstām sthuḍyāsuḥ

Participles

Past Passive Participle
sthuṭṭa m. n. sthuṭṭā f.

Past Active Participle
sthuṭṭavat m. n. sthuṭṭavatī f.

Present Active Participle
sthuḍat m. n. sthuḍantī f.

Present Middle Participle
sthuḍamāna m. n. sthuḍamānā f.

Present Passive Participle
sthuḍyamāna m. n. sthuḍyamānā f.

Future Active Participle
sthoḍiṣyat m. n. sthoḍiṣyantī f.

Future Middle Participle
sthoḍiṣyamāṇa m. n. sthoḍiṣyamāṇā f.

Future Passive Participle
sthoḍitavya m. n. sthoḍitavyā f.

Future Passive Participle
sthoḍya m. n. sthoḍyā f.

Future Passive Participle
sthoḍanīya m. n. sthoḍanīyā f.

Perfect Active Participle
tuṣṭhuḍvas m. n. tuṣṭhuḍuṣī f.

Perfect Middle Participle
tuṣṭhuḍāna m. n. tuṣṭhuḍānā f.

Indeclinable forms

Infinitive
sthoḍitum

Absolutive
sthuṭṭvā

Absolutive
-sthuḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria