Declension table of ?sthuḍantī

Deva

FeminineSingularDualPlural
Nominativesthuḍantī sthuḍantyau sthuḍantyaḥ
Vocativesthuḍanti sthuḍantyau sthuḍantyaḥ
Accusativesthuḍantīm sthuḍantyau sthuḍantīḥ
Instrumentalsthuḍantyā sthuḍantībhyām sthuḍantībhiḥ
Dativesthuḍantyai sthuḍantībhyām sthuḍantībhyaḥ
Ablativesthuḍantyāḥ sthuḍantībhyām sthuḍantībhyaḥ
Genitivesthuḍantyāḥ sthuḍantyoḥ sthuḍantīnām
Locativesthuḍantyām sthuḍantyoḥ sthuḍantīṣu

Compound sthuḍanti - sthuḍantī -

Adverb -sthuḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria