Declension table of ?sthuḍat

Deva

MasculineSingularDualPlural
Nominativesthuḍan sthuḍantau sthuḍantaḥ
Vocativesthuḍan sthuḍantau sthuḍantaḥ
Accusativesthuḍantam sthuḍantau sthuḍataḥ
Instrumentalsthuḍatā sthuḍadbhyām sthuḍadbhiḥ
Dativesthuḍate sthuḍadbhyām sthuḍadbhyaḥ
Ablativesthuḍataḥ sthuḍadbhyām sthuḍadbhyaḥ
Genitivesthuḍataḥ sthuḍatoḥ sthuḍatām
Locativesthuḍati sthuḍatoḥ sthuḍatsu

Compound sthuḍat -

Adverb -sthuḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria