Declension table of ?tuṣṭhuḍāna

Deva

NeuterSingularDualPlural
Nominativetuṣṭhuḍānam tuṣṭhuḍāne tuṣṭhuḍānāni
Vocativetuṣṭhuḍāna tuṣṭhuḍāne tuṣṭhuḍānāni
Accusativetuṣṭhuḍānam tuṣṭhuḍāne tuṣṭhuḍānāni
Instrumentaltuṣṭhuḍānena tuṣṭhuḍānābhyām tuṣṭhuḍānaiḥ
Dativetuṣṭhuḍānāya tuṣṭhuḍānābhyām tuṣṭhuḍānebhyaḥ
Ablativetuṣṭhuḍānāt tuṣṭhuḍānābhyām tuṣṭhuḍānebhyaḥ
Genitivetuṣṭhuḍānasya tuṣṭhuḍānayoḥ tuṣṭhuḍānānām
Locativetuṣṭhuḍāne tuṣṭhuḍānayoḥ tuṣṭhuḍāneṣu

Compound tuṣṭhuḍāna -

Adverb -tuṣṭhuḍānam -tuṣṭhuḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria