Declension table of ?tuṣṭhuḍvas

Deva

MasculineSingularDualPlural
Nominativetuṣṭhuḍvān tuṣṭhuḍvāṃsau tuṣṭhuḍvāṃsaḥ
Vocativetuṣṭhuḍvan tuṣṭhuḍvāṃsau tuṣṭhuḍvāṃsaḥ
Accusativetuṣṭhuḍvāṃsam tuṣṭhuḍvāṃsau tuṣṭhuḍuṣaḥ
Instrumentaltuṣṭhuḍuṣā tuṣṭhuḍvadbhyām tuṣṭhuḍvadbhiḥ
Dativetuṣṭhuḍuṣe tuṣṭhuḍvadbhyām tuṣṭhuḍvadbhyaḥ
Ablativetuṣṭhuḍuṣaḥ tuṣṭhuḍvadbhyām tuṣṭhuḍvadbhyaḥ
Genitivetuṣṭhuḍuṣaḥ tuṣṭhuḍuṣoḥ tuṣṭhuḍuṣām
Locativetuṣṭhuḍuṣi tuṣṭhuḍuṣoḥ tuṣṭhuḍvatsu

Compound tuṣṭhuḍvat -

Adverb -tuṣṭhuḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria