तिङन्तावली ?स्थुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्थुडति स्थुडतः स्थुडन्ति
मध्यमस्थुडसि स्थुडथः स्थुडथ
उत्तमस्थुडामि स्थुडावः स्थुडामः


आत्मनेपदेएकद्विबहु
प्रथमस्थुडते स्थुडेते स्थुडन्ते
मध्यमस्थुडसे स्थुडेथे स्थुडध्वे
उत्तमस्थुडे स्थुडावहे स्थुडामहे


कर्मणिएकद्विबहु
प्रथमस्थुड्यते स्थुड्येते स्थुड्यन्ते
मध्यमस्थुड्यसे स्थुड्येथे स्थुड्यध्वे
उत्तमस्थुड्ये स्थुड्यावहे स्थुड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्थुडत् अस्थुडताम् अस्थुडन्
मध्यमअस्थुडः अस्थुडतम् अस्थुडत
उत्तमअस्थुडम् अस्थुडाव अस्थुडाम


आत्मनेपदेएकद्विबहु
प्रथमअस्थुडत अस्थुडेताम् अस्थुडन्त
मध्यमअस्थुडथाः अस्थुडेथाम् अस्थुडध्वम्
उत्तमअस्थुडे अस्थुडावहि अस्थुडामहि


कर्मणिएकद्विबहु
प्रथमअस्थुड्यत अस्थुड्येताम् अस्थुड्यन्त
मध्यमअस्थुड्यथाः अस्थुड्येथाम् अस्थुड्यध्वम्
उत्तमअस्थुड्ये अस्थुड्यावहि अस्थुड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्थुडेत् स्थुडेताम् स्थुडेयुः
मध्यमस्थुडेः स्थुडेतम् स्थुडेत
उत्तमस्थुडेयम् स्थुडेव स्थुडेम


आत्मनेपदेएकद्विबहु
प्रथमस्थुडेत स्थुडेयाताम् स्थुडेरन्
मध्यमस्थुडेथाः स्थुडेयाथाम् स्थुडेध्वम्
उत्तमस्थुडेय स्थुडेवहि स्थुडेमहि


कर्मणिएकद्विबहु
प्रथमस्थुड्येत स्थुड्येयाताम् स्थुड्येरन्
मध्यमस्थुड्येथाः स्थुड्येयाथाम् स्थुड्येध्वम्
उत्तमस्थुड्येय स्थुड्येवहि स्थुड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्थुडतु स्थुडताम् स्थुडन्तु
मध्यमस्थुड स्थुडतम् स्थुडत
उत्तमस्थुडानि स्थुडाव स्थुडाम


आत्मनेपदेएकद्विबहु
प्रथमस्थुडताम् स्थुडेताम् स्थुडन्ताम्
मध्यमस्थुडस्व स्थुडेथाम् स्थुडध्वम्
उत्तमस्थुडै स्थुडावहै स्थुडामहै


कर्मणिएकद्विबहु
प्रथमस्थुड्यताम् स्थुड्येताम् स्थुड्यन्ताम्
मध्यमस्थुड्यस्व स्थुड्येथाम् स्थुड्यध्वम्
उत्तमस्थुड्यै स्थुड्यावहै स्थुड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्थोडिष्यति स्थोडिष्यतः स्थोडिष्यन्ति
मध्यमस्थोडिष्यसि स्थोडिष्यथः स्थोडिष्यथ
उत्तमस्थोडिष्यामि स्थोडिष्यावः स्थोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्थोडिष्यते स्थोडिष्येते स्थोडिष्यन्ते
मध्यमस्थोडिष्यसे स्थोडिष्येथे स्थोडिष्यध्वे
उत्तमस्थोडिष्ये स्थोडिष्यावहे स्थोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्थोडिता स्थोडितारौ स्थोडितारः
मध्यमस्थोडितासि स्थोडितास्थः स्थोडितास्थ
उत्तमस्थोडितास्मि स्थोडितास्वः स्थोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुष्ठोड तुष्ठुडतुः तुष्ठुडुः
मध्यमतुष्ठोडिथ तुष्ठुडथुः तुष्ठुड
उत्तमतुष्ठोड तुष्ठुडिव तुष्ठुडिम


आत्मनेपदेएकद्विबहु
प्रथमतुष्ठुडे तुष्ठुडाते तुष्ठुडिरे
मध्यमतुष्ठुडिषे तुष्ठुडाथे तुष्ठुडिध्वे
उत्तमतुष्ठुडे तुष्ठुडिवहे तुष्ठुडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्थुड्यात् स्थुड्यास्ताम् स्थुड्यासुः
मध्यमस्थुड्याः स्थुड्यास्तम् स्थुड्यास्त
उत्तमस्थुड्यासम् स्थुड्यास्व स्थुड्यास्म

कृदन्त

क्त
स्थुट्ट m. n. स्थुट्टा f.

क्तवतु
स्थुट्टवत् m. n. स्थुट्टवती f.

शतृ
स्थुडत् m. n. स्थुडन्ती f.

शानच्
स्थुडमान m. n. स्थुडमाना f.

शानच् कर्मणि
स्थुड्यमान m. n. स्थुड्यमाना f.

लुडादेश पर
स्थोडिष्यत् m. n. स्थोडिष्यन्ती f.

लुडादेश आत्म
स्थोडिष्यमाण m. n. स्थोडिष्यमाणा f.

तव्य
स्थोडितव्य m. n. स्थोडितव्या f.

यत्
स्थोड्य m. n. स्थोड्या f.

अनीयर्
स्थोडनीय m. n. स्थोडनीया f.

लिडादेश पर
तुष्ठुड्वस् m. n. तुष्ठुडुषी f.

लिडादेश आत्म
तुष्ठुडान m. n. तुष्ठुडाना f.

अव्यय

तुमुन्
स्थोडितुम्

क्त्वा
स्थुट्ट्वा

ल्यप्
॰स्थुड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria