Declension table of ?sthoḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesthoḍiṣyamāṇam sthoḍiṣyamāṇe sthoḍiṣyamāṇāni
Vocativesthoḍiṣyamāṇa sthoḍiṣyamāṇe sthoḍiṣyamāṇāni
Accusativesthoḍiṣyamāṇam sthoḍiṣyamāṇe sthoḍiṣyamāṇāni
Instrumentalsthoḍiṣyamāṇena sthoḍiṣyamāṇābhyām sthoḍiṣyamāṇaiḥ
Dativesthoḍiṣyamāṇāya sthoḍiṣyamāṇābhyām sthoḍiṣyamāṇebhyaḥ
Ablativesthoḍiṣyamāṇāt sthoḍiṣyamāṇābhyām sthoḍiṣyamāṇebhyaḥ
Genitivesthoḍiṣyamāṇasya sthoḍiṣyamāṇayoḥ sthoḍiṣyamāṇānām
Locativesthoḍiṣyamāṇe sthoḍiṣyamāṇayoḥ sthoḍiṣyamāṇeṣu

Compound sthoḍiṣyamāṇa -

Adverb -sthoḍiṣyamāṇam -sthoḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria