Declension table of ?sthoḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativesthoḍiṣyantī sthoḍiṣyantyau sthoḍiṣyantyaḥ
Vocativesthoḍiṣyanti sthoḍiṣyantyau sthoḍiṣyantyaḥ
Accusativesthoḍiṣyantīm sthoḍiṣyantyau sthoḍiṣyantīḥ
Instrumentalsthoḍiṣyantyā sthoḍiṣyantībhyām sthoḍiṣyantībhiḥ
Dativesthoḍiṣyantyai sthoḍiṣyantībhyām sthoḍiṣyantībhyaḥ
Ablativesthoḍiṣyantyāḥ sthoḍiṣyantībhyām sthoḍiṣyantībhyaḥ
Genitivesthoḍiṣyantyāḥ sthoḍiṣyantyoḥ sthoḍiṣyantīnām
Locativesthoḍiṣyantyām sthoḍiṣyantyoḥ sthoḍiṣyantīṣu

Compound sthoḍiṣyanti - sthoḍiṣyantī -

Adverb -sthoḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria