Declension table of ?sthuḍat

Deva

NeuterSingularDualPlural
Nominativesthuḍat sthuḍantī sthuḍatī sthuḍanti
Vocativesthuḍat sthuḍantī sthuḍatī sthuḍanti
Accusativesthuḍat sthuḍantī sthuḍatī sthuḍanti
Instrumentalsthuḍatā sthuḍadbhyām sthuḍadbhiḥ
Dativesthuḍate sthuḍadbhyām sthuḍadbhyaḥ
Ablativesthuḍataḥ sthuḍadbhyām sthuḍadbhyaḥ
Genitivesthuḍataḥ sthuḍatoḥ sthuḍatām
Locativesthuḍati sthuḍatoḥ sthuḍatsu

Adverb -sthuḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria