Declension table of ?sthoḍya

Deva

MasculineSingularDualPlural
Nominativesthoḍyaḥ sthoḍyau sthoḍyāḥ
Vocativesthoḍya sthoḍyau sthoḍyāḥ
Accusativesthoḍyam sthoḍyau sthoḍyān
Instrumentalsthoḍyena sthoḍyābhyām sthoḍyaiḥ sthoḍyebhiḥ
Dativesthoḍyāya sthoḍyābhyām sthoḍyebhyaḥ
Ablativesthoḍyāt sthoḍyābhyām sthoḍyebhyaḥ
Genitivesthoḍyasya sthoḍyayoḥ sthoḍyānām
Locativesthoḍye sthoḍyayoḥ sthoḍyeṣu

Compound sthoḍya -

Adverb -sthoḍyam -sthoḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria