Declension table of ?tuṣṭhuḍuṣī

Deva

FeminineSingularDualPlural
Nominativetuṣṭhuḍuṣī tuṣṭhuḍuṣyau tuṣṭhuḍuṣyaḥ
Vocativetuṣṭhuḍuṣi tuṣṭhuḍuṣyau tuṣṭhuḍuṣyaḥ
Accusativetuṣṭhuḍuṣīm tuṣṭhuḍuṣyau tuṣṭhuḍuṣīḥ
Instrumentaltuṣṭhuḍuṣyā tuṣṭhuḍuṣībhyām tuṣṭhuḍuṣībhiḥ
Dativetuṣṭhuḍuṣyai tuṣṭhuḍuṣībhyām tuṣṭhuḍuṣībhyaḥ
Ablativetuṣṭhuḍuṣyāḥ tuṣṭhuḍuṣībhyām tuṣṭhuḍuṣībhyaḥ
Genitivetuṣṭhuḍuṣyāḥ tuṣṭhuḍuṣyoḥ tuṣṭhuḍuṣīṇām
Locativetuṣṭhuḍuṣyām tuṣṭhuḍuṣyoḥ tuṣṭhuḍuṣīṣu

Compound tuṣṭhuḍuṣi - tuṣṭhuḍuṣī -

Adverb -tuṣṭhuḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria