Declension table of ?sthuṭṭavatī

Deva

FeminineSingularDualPlural
Nominativesthuṭṭavatī sthuṭṭavatyau sthuṭṭavatyaḥ
Vocativesthuṭṭavati sthuṭṭavatyau sthuṭṭavatyaḥ
Accusativesthuṭṭavatīm sthuṭṭavatyau sthuṭṭavatīḥ
Instrumentalsthuṭṭavatyā sthuṭṭavatībhyām sthuṭṭavatībhiḥ
Dativesthuṭṭavatyai sthuṭṭavatībhyām sthuṭṭavatībhyaḥ
Ablativesthuṭṭavatyāḥ sthuṭṭavatībhyām sthuṭṭavatībhyaḥ
Genitivesthuṭṭavatyāḥ sthuṭṭavatyoḥ sthuṭṭavatīnām
Locativesthuṭṭavatyām sthuṭṭavatyoḥ sthuṭṭavatīṣu

Compound sthuṭṭavati - sthuṭṭavatī -

Adverb -sthuṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria