Declension table of ?sthoḍitavya

Deva

MasculineSingularDualPlural
Nominativesthoḍitavyaḥ sthoḍitavyau sthoḍitavyāḥ
Vocativesthoḍitavya sthoḍitavyau sthoḍitavyāḥ
Accusativesthoḍitavyam sthoḍitavyau sthoḍitavyān
Instrumentalsthoḍitavyena sthoḍitavyābhyām sthoḍitavyaiḥ sthoḍitavyebhiḥ
Dativesthoḍitavyāya sthoḍitavyābhyām sthoḍitavyebhyaḥ
Ablativesthoḍitavyāt sthoḍitavyābhyām sthoḍitavyebhyaḥ
Genitivesthoḍitavyasya sthoḍitavyayoḥ sthoḍitavyānām
Locativesthoḍitavye sthoḍitavyayoḥ sthoḍitavyeṣu

Compound sthoḍitavya -

Adverb -sthoḍitavyam -sthoḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria