Declension table of ?sthuḍamāna

Deva

NeuterSingularDualPlural
Nominativesthuḍamānam sthuḍamāne sthuḍamānāni
Vocativesthuḍamāna sthuḍamāne sthuḍamānāni
Accusativesthuḍamānam sthuḍamāne sthuḍamānāni
Instrumentalsthuḍamānena sthuḍamānābhyām sthuḍamānaiḥ
Dativesthuḍamānāya sthuḍamānābhyām sthuḍamānebhyaḥ
Ablativesthuḍamānāt sthuḍamānābhyām sthuḍamānebhyaḥ
Genitivesthuḍamānasya sthuḍamānayoḥ sthuḍamānānām
Locativesthuḍamāne sthuḍamānayoḥ sthuḍamāneṣu

Compound sthuḍamāna -

Adverb -sthuḍamānam -sthuḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria