Declension table of ?sthoḍitavya

Deva

NeuterSingularDualPlural
Nominativesthoḍitavyam sthoḍitavye sthoḍitavyāni
Vocativesthoḍitavya sthoḍitavye sthoḍitavyāni
Accusativesthoḍitavyam sthoḍitavye sthoḍitavyāni
Instrumentalsthoḍitavyena sthoḍitavyābhyām sthoḍitavyaiḥ
Dativesthoḍitavyāya sthoḍitavyābhyām sthoḍitavyebhyaḥ
Ablativesthoḍitavyāt sthoḍitavyābhyām sthoḍitavyebhyaḥ
Genitivesthoḍitavyasya sthoḍitavyayoḥ sthoḍitavyānām
Locativesthoḍitavye sthoḍitavyayoḥ sthoḍitavyeṣu

Compound sthoḍitavya -

Adverb -sthoḍitavyam -sthoḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria