Declension table of ?tuṣṭhuḍānā

Deva

FeminineSingularDualPlural
Nominativetuṣṭhuḍānā tuṣṭhuḍāne tuṣṭhuḍānāḥ
Vocativetuṣṭhuḍāne tuṣṭhuḍāne tuṣṭhuḍānāḥ
Accusativetuṣṭhuḍānām tuṣṭhuḍāne tuṣṭhuḍānāḥ
Instrumentaltuṣṭhuḍānayā tuṣṭhuḍānābhyām tuṣṭhuḍānābhiḥ
Dativetuṣṭhuḍānāyai tuṣṭhuḍānābhyām tuṣṭhuḍānābhyaḥ
Ablativetuṣṭhuḍānāyāḥ tuṣṭhuḍānābhyām tuṣṭhuḍānābhyaḥ
Genitivetuṣṭhuḍānāyāḥ tuṣṭhuḍānayoḥ tuṣṭhuḍānānām
Locativetuṣṭhuḍānāyām tuṣṭhuḍānayoḥ tuṣṭhuḍānāsu

Adverb -tuṣṭhuḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria