Conjugation tables of ?stabh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststabhnāmi stabhnīvaḥ stabhnīmaḥ
Secondstabhnāsi stabhnīthaḥ stabhnītha
Thirdstabhnāti stabhnītaḥ stabhnanti


MiddleSingularDualPlural
Firststabhne stabhnīvahe stabhnīmahe
Secondstabhnīṣe stabhnāthe stabhnīdhve
Thirdstabhnīte stabhnāte stabhnate


PassiveSingularDualPlural
Firststabhye stabhyāvahe stabhyāmahe
Secondstabhyase stabhyethe stabhyadhve
Thirdstabhyate stabhyete stabhyante


Imperfect

ActiveSingularDualPlural
Firstastabhnām astabhnīva astabhnīma
Secondastabhnāḥ astabhnītam astabhnīta
Thirdastabhnāt astabhnītām astabhnan


MiddleSingularDualPlural
Firstastabhni astabhnīvahi astabhnīmahi
Secondastabhnīthāḥ astabhnāthām astabhnīdhvam
Thirdastabhnīta astabhnātām astabhnata


PassiveSingularDualPlural
Firstastabhye astabhyāvahi astabhyāmahi
Secondastabhyathāḥ astabhyethām astabhyadhvam
Thirdastabhyata astabhyetām astabhyanta


Optative

ActiveSingularDualPlural
Firststabhnīyām stabhnīyāva stabhnīyāma
Secondstabhnīyāḥ stabhnīyātam stabhnīyāta
Thirdstabhnīyāt stabhnīyātām stabhnīyuḥ


MiddleSingularDualPlural
Firststabhnīya stabhnīvahi stabhnīmahi
Secondstabhnīthāḥ stabhnīyāthām stabhnīdhvam
Thirdstabhnīta stabhnīyātām stabhnīran


PassiveSingularDualPlural
Firststabhyeya stabhyevahi stabhyemahi
Secondstabhyethāḥ stabhyeyāthām stabhyedhvam
Thirdstabhyeta stabhyeyātām stabhyeran


Imperative

ActiveSingularDualPlural
Firststabhnāni stabhnāva stabhnāma
Secondstabhāna stabhnītam stabhnīta
Thirdstabhnātu stabhnītām stabhnantu


MiddleSingularDualPlural
Firststabhnai stabhnāvahai stabhnāmahai
Secondstabhnīṣva stabhnāthām stabhnīdhvam
Thirdstabhnītām stabhnātām stabhnatām


PassiveSingularDualPlural
Firststabhyai stabhyāvahai stabhyāmahai
Secondstabhyasva stabhyethām stabhyadhvam
Thirdstabhyatām stabhyetām stabhyantām


Future

ActiveSingularDualPlural
Firststabhiṣyāmi stabhiṣyāvaḥ stabhiṣyāmaḥ
Secondstabhiṣyasi stabhiṣyathaḥ stabhiṣyatha
Thirdstabhiṣyati stabhiṣyataḥ stabhiṣyanti


MiddleSingularDualPlural
Firststabhiṣye stabhiṣyāvahe stabhiṣyāmahe
Secondstabhiṣyase stabhiṣyethe stabhiṣyadhve
Thirdstabhiṣyate stabhiṣyete stabhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststabhitāsmi stabhitāsvaḥ stabhitāsmaḥ
Secondstabhitāsi stabhitāsthaḥ stabhitāstha
Thirdstabhitā stabhitārau stabhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttastābha tastabha tastabhiva tastabhima
Secondtastabhitha tastabhathuḥ tastabha
Thirdtastābha tastabhatuḥ tastabhuḥ


MiddleSingularDualPlural
Firsttastabhe tastabhivahe tastabhimahe
Secondtastabhiṣe tastabhāthe tastabhidhve
Thirdtastabhe tastabhāte tastabhire


Benedictive

ActiveSingularDualPlural
Firststabhyāsam stabhyāsva stabhyāsma
Secondstabhyāḥ stabhyāstam stabhyāsta
Thirdstabhyāt stabhyāstām stabhyāsuḥ

Participles

Past Passive Participle
stabdha m. n. stabdhā f.

Past Active Participle
stabdhavat m. n. stabdhavatī f.

Present Active Participle
stabhnat m. n. stabhnatī f.

Present Middle Participle
stabhnāna m. n. stabhnānā f.

Present Passive Participle
stabhyamāna m. n. stabhyamānā f.

Future Active Participle
stabhiṣyat m. n. stabhiṣyantī f.

Future Middle Participle
stabhiṣyamāṇa m. n. stabhiṣyamāṇā f.

Future Passive Participle
stabhitavya m. n. stabhitavyā f.

Future Passive Participle
stabhya m. n. stabhyā f.

Future Passive Participle
stabhanīya m. n. stabhanīyā f.

Perfect Active Participle
tastabhvas m. n. tastabhuṣī f.

Perfect Middle Participle
tastabhāna m. n. tastabhānā f.

Indeclinable forms

Infinitive
stabhitum

Absolutive
stabdhvā

Absolutive
-stabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria