Declension table of ?stabhnānā

Deva

FeminineSingularDualPlural
Nominativestabhnānā stabhnāne stabhnānāḥ
Vocativestabhnāne stabhnāne stabhnānāḥ
Accusativestabhnānām stabhnāne stabhnānāḥ
Instrumentalstabhnānayā stabhnānābhyām stabhnānābhiḥ
Dativestabhnānāyai stabhnānābhyām stabhnānābhyaḥ
Ablativestabhnānāyāḥ stabhnānābhyām stabhnānābhyaḥ
Genitivestabhnānāyāḥ stabhnānayoḥ stabhnānānām
Locativestabhnānāyām stabhnānayoḥ stabhnānāsu

Adverb -stabhnānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria