Declension table of ?stabhanīya

Deva

MasculineSingularDualPlural
Nominativestabhanīyaḥ stabhanīyau stabhanīyāḥ
Vocativestabhanīya stabhanīyau stabhanīyāḥ
Accusativestabhanīyam stabhanīyau stabhanīyān
Instrumentalstabhanīyena stabhanīyābhyām stabhanīyaiḥ stabhanīyebhiḥ
Dativestabhanīyāya stabhanīyābhyām stabhanīyebhyaḥ
Ablativestabhanīyāt stabhanīyābhyām stabhanīyebhyaḥ
Genitivestabhanīyasya stabhanīyayoḥ stabhanīyānām
Locativestabhanīye stabhanīyayoḥ stabhanīyeṣu

Compound stabhanīya -

Adverb -stabhanīyam -stabhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria