Declension table of ?stabhnāna

Deva

MasculineSingularDualPlural
Nominativestabhnānaḥ stabhnānau stabhnānāḥ
Vocativestabhnāna stabhnānau stabhnānāḥ
Accusativestabhnānam stabhnānau stabhnānān
Instrumentalstabhnānena stabhnānābhyām stabhnānaiḥ stabhnānebhiḥ
Dativestabhnānāya stabhnānābhyām stabhnānebhyaḥ
Ablativestabhnānāt stabhnānābhyām stabhnānebhyaḥ
Genitivestabhnānasya stabhnānayoḥ stabhnānānām
Locativestabhnāne stabhnānayoḥ stabhnāneṣu

Compound stabhnāna -

Adverb -stabhnānam -stabhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria