Declension table of ?tastabhāna

Deva

NeuterSingularDualPlural
Nominativetastabhānam tastabhāne tastabhānāni
Vocativetastabhāna tastabhāne tastabhānāni
Accusativetastabhānam tastabhāne tastabhānāni
Instrumentaltastabhānena tastabhānābhyām tastabhānaiḥ
Dativetastabhānāya tastabhānābhyām tastabhānebhyaḥ
Ablativetastabhānāt tastabhānābhyām tastabhānebhyaḥ
Genitivetastabhānasya tastabhānayoḥ tastabhānānām
Locativetastabhāne tastabhānayoḥ tastabhāneṣu

Compound tastabhāna -

Adverb -tastabhānam -tastabhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria