Declension table of ?tastabhvas

Deva

NeuterSingularDualPlural
Nominativetastabhvat tastabhuṣī tastabhvāṃsi
Vocativetastabhvat tastabhuṣī tastabhvāṃsi
Accusativetastabhvat tastabhuṣī tastabhvāṃsi
Instrumentaltastabhuṣā tastabhvadbhyām tastabhvadbhiḥ
Dativetastabhuṣe tastabhvadbhyām tastabhvadbhyaḥ
Ablativetastabhuṣaḥ tastabhvadbhyām tastabhvadbhyaḥ
Genitivetastabhuṣaḥ tastabhuṣoḥ tastabhuṣām
Locativetastabhuṣi tastabhuṣoḥ tastabhvatsu

Compound tastabhvat -

Adverb -tastabhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria