Declension table of ?stabhanīya

Deva

NeuterSingularDualPlural
Nominativestabhanīyam stabhanīye stabhanīyāni
Vocativestabhanīya stabhanīye stabhanīyāni
Accusativestabhanīyam stabhanīye stabhanīyāni
Instrumentalstabhanīyena stabhanīyābhyām stabhanīyaiḥ
Dativestabhanīyāya stabhanīyābhyām stabhanīyebhyaḥ
Ablativestabhanīyāt stabhanīyābhyām stabhanīyebhyaḥ
Genitivestabhanīyasya stabhanīyayoḥ stabhanīyānām
Locativestabhanīye stabhanīyayoḥ stabhanīyeṣu

Compound stabhanīya -

Adverb -stabhanīyam -stabhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria