Declension table of ?stabhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestabhiṣyamāṇā stabhiṣyamāṇe stabhiṣyamāṇāḥ
Vocativestabhiṣyamāṇe stabhiṣyamāṇe stabhiṣyamāṇāḥ
Accusativestabhiṣyamāṇām stabhiṣyamāṇe stabhiṣyamāṇāḥ
Instrumentalstabhiṣyamāṇayā stabhiṣyamāṇābhyām stabhiṣyamāṇābhiḥ
Dativestabhiṣyamāṇāyai stabhiṣyamāṇābhyām stabhiṣyamāṇābhyaḥ
Ablativestabhiṣyamāṇāyāḥ stabhiṣyamāṇābhyām stabhiṣyamāṇābhyaḥ
Genitivestabhiṣyamāṇāyāḥ stabhiṣyamāṇayoḥ stabhiṣyamāṇānām
Locativestabhiṣyamāṇāyām stabhiṣyamāṇayoḥ stabhiṣyamāṇāsu

Adverb -stabhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria