Declension table of ?tastabhuṣī

Deva

FeminineSingularDualPlural
Nominativetastabhuṣī tastabhuṣyau tastabhuṣyaḥ
Vocativetastabhuṣi tastabhuṣyau tastabhuṣyaḥ
Accusativetastabhuṣīm tastabhuṣyau tastabhuṣīḥ
Instrumentaltastabhuṣyā tastabhuṣībhyām tastabhuṣībhiḥ
Dativetastabhuṣyai tastabhuṣībhyām tastabhuṣībhyaḥ
Ablativetastabhuṣyāḥ tastabhuṣībhyām tastabhuṣībhyaḥ
Genitivetastabhuṣyāḥ tastabhuṣyoḥ tastabhuṣīṇām
Locativetastabhuṣyām tastabhuṣyoḥ tastabhuṣīṣu

Compound tastabhuṣi - tastabhuṣī -

Adverb -tastabhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria