तिङन्तावली ?स्तभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तभ्नाति स्तभ्नीतः स्तभ्नन्ति
मध्यमस्तभ्नासि स्तभ्नीथः स्तभ्नीथ
उत्तमस्तभ्नामि स्तभ्नीवः स्तभ्नीमः


आत्मनेपदेएकद्विबहु
प्रथमस्तभ्नीते स्तभ्नाते स्तभ्नते
मध्यमस्तभ्नीषे स्तभ्नाथे स्तभ्नीध्वे
उत्तमस्तभ्ने स्तभ्नीवहे स्तभ्नीमहे


कर्मणिएकद्विबहु
प्रथमस्तभ्यते स्तभ्येते स्तभ्यन्ते
मध्यमस्तभ्यसे स्तभ्येथे स्तभ्यध्वे
उत्तमस्तभ्ये स्तभ्यावहे स्तभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तभ्नात् अस्तभ्नीताम् अस्तभ्नन्
मध्यमअस्तभ्नाः अस्तभ्नीतम् अस्तभ्नीत
उत्तमअस्तभ्नाम् अस्तभ्नीव अस्तभ्नीम


आत्मनेपदेएकद्विबहु
प्रथमअस्तभ्नीत अस्तभ्नाताम् अस्तभ्नत
मध्यमअस्तभ्नीथाः अस्तभ्नाथाम् अस्तभ्नीध्वम्
उत्तमअस्तभ्नि अस्तभ्नीवहि अस्तभ्नीमहि


कर्मणिएकद्विबहु
प्रथमअस्तभ्यत अस्तभ्येताम् अस्तभ्यन्त
मध्यमअस्तभ्यथाः अस्तभ्येथाम् अस्तभ्यध्वम्
उत्तमअस्तभ्ये अस्तभ्यावहि अस्तभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तभ्नीयात् स्तभ्नीयाताम् स्तभ्नीयुः
मध्यमस्तभ्नीयाः स्तभ्नीयातम् स्तभ्नीयात
उत्तमस्तभ्नीयाम् स्तभ्नीयाव स्तभ्नीयाम


आत्मनेपदेएकद्विबहु
प्रथमस्तभ्नीत स्तभ्नीयाताम् स्तभ्नीरन्
मध्यमस्तभ्नीथाः स्तभ्नीयाथाम् स्तभ्नीध्वम्
उत्तमस्तभ्नीय स्तभ्नीवहि स्तभ्नीमहि


कर्मणिएकद्विबहु
प्रथमस्तभ्येत स्तभ्येयाताम् स्तभ्येरन्
मध्यमस्तभ्येथाः स्तभ्येयाथाम् स्तभ्येध्वम्
उत्तमस्तभ्येय स्तभ्येवहि स्तभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तभ्नातु स्तभ्नीताम् स्तभ्नन्तु
मध्यमस्तभान स्तभ्नीतम् स्तभ्नीत
उत्तमस्तभ्नानि स्तभ्नाव स्तभ्नाम


आत्मनेपदेएकद्विबहु
प्रथमस्तभ्नीताम् स्तभ्नाताम् स्तभ्नताम्
मध्यमस्तभ्नीष्व स्तभ्नाथाम् स्तभ्नीध्वम्
उत्तमस्तभ्नै स्तभ्नावहै स्तभ्नामहै


कर्मणिएकद्विबहु
प्रथमस्तभ्यताम् स्तभ्येताम् स्तभ्यन्ताम्
मध्यमस्तभ्यस्व स्तभ्येथाम् स्तभ्यध्वम्
उत्तमस्तभ्यै स्तभ्यावहै स्तभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तभिष्यति स्तभिष्यतः स्तभिष्यन्ति
मध्यमस्तभिष्यसि स्तभिष्यथः स्तभिष्यथ
उत्तमस्तभिष्यामि स्तभिष्यावः स्तभिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्तभिष्यते स्तभिष्येते स्तभिष्यन्ते
मध्यमस्तभिष्यसे स्तभिष्येथे स्तभिष्यध्वे
उत्तमस्तभिष्ये स्तभिष्यावहे स्तभिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तभिता स्तभितारौ स्तभितारः
मध्यमस्तभितासि स्तभितास्थः स्तभितास्थ
उत्तमस्तभितास्मि स्तभितास्वः स्तभितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतस्ताभ तस्तभतुः तस्तभुः
मध्यमतस्तभिथ तस्तभथुः तस्तभ
उत्तमतस्ताभ तस्तभ तस्तभिव तस्तभिम


आत्मनेपदेएकद्विबहु
प्रथमतस्तभे तस्तभाते तस्तभिरे
मध्यमतस्तभिषे तस्तभाथे तस्तभिध्वे
उत्तमतस्तभे तस्तभिवहे तस्तभिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तभ्यात् स्तभ्यास्ताम् स्तभ्यासुः
मध्यमस्तभ्याः स्तभ्यास्तम् स्तभ्यास्त
उत्तमस्तभ्यासम् स्तभ्यास्व स्तभ्यास्म

कृदन्त

क्त
स्तब्ध m. n. स्तब्धा f.

क्तवतु
स्तब्धवत् m. n. स्तब्धवती f.

शतृ
स्तभ्नत् m. n. स्तभ्नती f.

शानच्
स्तभ्नान m. n. स्तभ्नाना f.

शानच् कर्मणि
स्तभ्यमान m. n. स्तभ्यमाना f.

लुडादेश पर
स्तभिष्यत् m. n. स्तभिष्यन्ती f.

लुडादेश आत्म
स्तभिष्यमाण m. n. स्तभिष्यमाणा f.

तव्य
स्तभितव्य m. n. स्तभितव्या f.

यत्
स्तभ्य m. n. स्तभ्या f.

अनीयर्
स्तभनीय m. n. स्तभनीया f.

लिडादेश पर
तस्तभ्वस् m. n. तस्तभुषी f.

लिडादेश आत्म
तस्तभान m. n. तस्तभाना f.

अव्यय

तुमुन्
स्तभितुम्

क्त्वा
स्तब्ध्वा

ल्यप्
॰स्तभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria