Declension table of ?stabhiṣyat

Deva

MasculineSingularDualPlural
Nominativestabhiṣyan stabhiṣyantau stabhiṣyantaḥ
Vocativestabhiṣyan stabhiṣyantau stabhiṣyantaḥ
Accusativestabhiṣyantam stabhiṣyantau stabhiṣyataḥ
Instrumentalstabhiṣyatā stabhiṣyadbhyām stabhiṣyadbhiḥ
Dativestabhiṣyate stabhiṣyadbhyām stabhiṣyadbhyaḥ
Ablativestabhiṣyataḥ stabhiṣyadbhyām stabhiṣyadbhyaḥ
Genitivestabhiṣyataḥ stabhiṣyatoḥ stabhiṣyatām
Locativestabhiṣyati stabhiṣyatoḥ stabhiṣyatsu

Compound stabhiṣyat -

Adverb -stabhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria