Declension table of ?stabhya

Deva

MasculineSingularDualPlural
Nominativestabhyaḥ stabhyau stabhyāḥ
Vocativestabhya stabhyau stabhyāḥ
Accusativestabhyam stabhyau stabhyān
Instrumentalstabhyena stabhyābhyām stabhyaiḥ stabhyebhiḥ
Dativestabhyāya stabhyābhyām stabhyebhyaḥ
Ablativestabhyāt stabhyābhyām stabhyebhyaḥ
Genitivestabhyasya stabhyayoḥ stabhyānām
Locativestabhye stabhyayoḥ stabhyeṣu

Compound stabhya -

Adverb -stabhyam -stabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria