Declension table of ?stabhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestabhiṣyamāṇam stabhiṣyamāṇe stabhiṣyamāṇāni
Vocativestabhiṣyamāṇa stabhiṣyamāṇe stabhiṣyamāṇāni
Accusativestabhiṣyamāṇam stabhiṣyamāṇe stabhiṣyamāṇāni
Instrumentalstabhiṣyamāṇena stabhiṣyamāṇābhyām stabhiṣyamāṇaiḥ
Dativestabhiṣyamāṇāya stabhiṣyamāṇābhyām stabhiṣyamāṇebhyaḥ
Ablativestabhiṣyamāṇāt stabhiṣyamāṇābhyām stabhiṣyamāṇebhyaḥ
Genitivestabhiṣyamāṇasya stabhiṣyamāṇayoḥ stabhiṣyamāṇānām
Locativestabhiṣyamāṇe stabhiṣyamāṇayoḥ stabhiṣyamāṇeṣu

Compound stabhiṣyamāṇa -

Adverb -stabhiṣyamāṇam -stabhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria