Declension table of ?stabhya

Deva

NeuterSingularDualPlural
Nominativestabhyam stabhye stabhyāni
Vocativestabhya stabhye stabhyāni
Accusativestabhyam stabhye stabhyāni
Instrumentalstabhyena stabhyābhyām stabhyaiḥ
Dativestabhyāya stabhyābhyām stabhyebhyaḥ
Ablativestabhyāt stabhyābhyām stabhyebhyaḥ
Genitivestabhyasya stabhyayoḥ stabhyānām
Locativestabhye stabhyayoḥ stabhyeṣu

Compound stabhya -

Adverb -stabhyam -stabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria