Declension table of ?stabhnāna

Deva

NeuterSingularDualPlural
Nominativestabhnānam stabhnāne stabhnānāni
Vocativestabhnāna stabhnāne stabhnānāni
Accusativestabhnānam stabhnāne stabhnānāni
Instrumentalstabhnānena stabhnānābhyām stabhnānaiḥ
Dativestabhnānāya stabhnānābhyām stabhnānebhyaḥ
Ablativestabhnānāt stabhnānābhyām stabhnānebhyaḥ
Genitivestabhnānasya stabhnānayoḥ stabhnānānām
Locativestabhnāne stabhnānayoḥ stabhnāneṣu

Compound stabhnāna -

Adverb -stabhnānam -stabhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria