Declension table of ?stabhiṣyantī

Deva

FeminineSingularDualPlural
Nominativestabhiṣyantī stabhiṣyantyau stabhiṣyantyaḥ
Vocativestabhiṣyanti stabhiṣyantyau stabhiṣyantyaḥ
Accusativestabhiṣyantīm stabhiṣyantyau stabhiṣyantīḥ
Instrumentalstabhiṣyantyā stabhiṣyantībhyām stabhiṣyantībhiḥ
Dativestabhiṣyantyai stabhiṣyantībhyām stabhiṣyantībhyaḥ
Ablativestabhiṣyantyāḥ stabhiṣyantībhyām stabhiṣyantībhyaḥ
Genitivestabhiṣyantyāḥ stabhiṣyantyoḥ stabhiṣyantīnām
Locativestabhiṣyantyām stabhiṣyantyoḥ stabhiṣyantīṣu

Compound stabhiṣyanti - stabhiṣyantī -

Adverb -stabhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria