Conjugation tables of ?sphuḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsphuḍāmi sphuḍāvaḥ sphuḍāmaḥ
Secondsphuḍasi sphuḍathaḥ sphuḍatha
Thirdsphuḍati sphuḍataḥ sphuḍanti


MiddleSingularDualPlural
Firstsphuḍe sphuḍāvahe sphuḍāmahe
Secondsphuḍase sphuḍethe sphuḍadhve
Thirdsphuḍate sphuḍete sphuḍante


PassiveSingularDualPlural
Firstsphuḍye sphuḍyāvahe sphuḍyāmahe
Secondsphuḍyase sphuḍyethe sphuḍyadhve
Thirdsphuḍyate sphuḍyete sphuḍyante


Imperfect

ActiveSingularDualPlural
Firstasphuḍam asphuḍāva asphuḍāma
Secondasphuḍaḥ asphuḍatam asphuḍata
Thirdasphuḍat asphuḍatām asphuḍan


MiddleSingularDualPlural
Firstasphuḍe asphuḍāvahi asphuḍāmahi
Secondasphuḍathāḥ asphuḍethām asphuḍadhvam
Thirdasphuḍata asphuḍetām asphuḍanta


PassiveSingularDualPlural
Firstasphuḍye asphuḍyāvahi asphuḍyāmahi
Secondasphuḍyathāḥ asphuḍyethām asphuḍyadhvam
Thirdasphuḍyata asphuḍyetām asphuḍyanta


Optative

ActiveSingularDualPlural
Firstsphuḍeyam sphuḍeva sphuḍema
Secondsphuḍeḥ sphuḍetam sphuḍeta
Thirdsphuḍet sphuḍetām sphuḍeyuḥ


MiddleSingularDualPlural
Firstsphuḍeya sphuḍevahi sphuḍemahi
Secondsphuḍethāḥ sphuḍeyāthām sphuḍedhvam
Thirdsphuḍeta sphuḍeyātām sphuḍeran


PassiveSingularDualPlural
Firstsphuḍyeya sphuḍyevahi sphuḍyemahi
Secondsphuḍyethāḥ sphuḍyeyāthām sphuḍyedhvam
Thirdsphuḍyeta sphuḍyeyātām sphuḍyeran


Imperative

ActiveSingularDualPlural
Firstsphuḍāni sphuḍāva sphuḍāma
Secondsphuḍa sphuḍatam sphuḍata
Thirdsphuḍatu sphuḍatām sphuḍantu


MiddleSingularDualPlural
Firstsphuḍai sphuḍāvahai sphuḍāmahai
Secondsphuḍasva sphuḍethām sphuḍadhvam
Thirdsphuḍatām sphuḍetām sphuḍantām


PassiveSingularDualPlural
Firstsphuḍyai sphuḍyāvahai sphuḍyāmahai
Secondsphuḍyasva sphuḍyethām sphuḍyadhvam
Thirdsphuḍyatām sphuḍyetām sphuḍyantām


Future

ActiveSingularDualPlural
Firstsphoḍiṣyāmi sphoḍiṣyāvaḥ sphoḍiṣyāmaḥ
Secondsphoḍiṣyasi sphoḍiṣyathaḥ sphoḍiṣyatha
Thirdsphoḍiṣyati sphoḍiṣyataḥ sphoḍiṣyanti


MiddleSingularDualPlural
Firstsphoḍiṣye sphoḍiṣyāvahe sphoḍiṣyāmahe
Secondsphoḍiṣyase sphoḍiṣyethe sphoḍiṣyadhve
Thirdsphoḍiṣyate sphoḍiṣyete sphoḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsphoḍitāsmi sphoḍitāsvaḥ sphoḍitāsmaḥ
Secondsphoḍitāsi sphoḍitāsthaḥ sphoḍitāstha
Thirdsphoḍitā sphoḍitārau sphoḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuṣphoḍa puṣphuḍiva puṣphuḍima
Secondpuṣphoḍitha puṣphuḍathuḥ puṣphuḍa
Thirdpuṣphoḍa puṣphuḍatuḥ puṣphuḍuḥ


MiddleSingularDualPlural
Firstpuṣphuḍe puṣphuḍivahe puṣphuḍimahe
Secondpuṣphuḍiṣe puṣphuḍāthe puṣphuḍidhve
Thirdpuṣphuḍe puṣphuḍāte puṣphuḍire


Benedictive

ActiveSingularDualPlural
Firstsphuḍyāsam sphuḍyāsva sphuḍyāsma
Secondsphuḍyāḥ sphuḍyāstam sphuḍyāsta
Thirdsphuḍyāt sphuḍyāstām sphuḍyāsuḥ

Participles

Past Passive Participle
sphuṭṭa m. n. sphuṭṭā f.

Past Active Participle
sphuṭṭavat m. n. sphuṭṭavatī f.

Present Active Participle
sphuḍat m. n. sphuḍantī f.

Present Middle Participle
sphuḍamāna m. n. sphuḍamānā f.

Present Passive Participle
sphuḍyamāna m. n. sphuḍyamānā f.

Future Active Participle
sphoḍiṣyat m. n. sphoḍiṣyantī f.

Future Middle Participle
sphoḍiṣyamāṇa m. n. sphoḍiṣyamāṇā f.

Future Passive Participle
sphoḍitavya m. n. sphoḍitavyā f.

Future Passive Participle
sphoḍya m. n. sphoḍyā f.

Future Passive Participle
sphoḍanīya m. n. sphoḍanīyā f.

Perfect Active Participle
puṣphuḍvas m. n. puṣphuḍuṣī f.

Perfect Middle Participle
puṣphuḍāna m. n. puṣphuḍānā f.

Indeclinable forms

Infinitive
sphoḍitum

Absolutive
sphuṭṭvā

Absolutive
-sphuḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria