Declension table of ?sphuḍamāna

Deva

MasculineSingularDualPlural
Nominativesphuḍamānaḥ sphuḍamānau sphuḍamānāḥ
Vocativesphuḍamāna sphuḍamānau sphuḍamānāḥ
Accusativesphuḍamānam sphuḍamānau sphuḍamānān
Instrumentalsphuḍamānena sphuḍamānābhyām sphuḍamānaiḥ sphuḍamānebhiḥ
Dativesphuḍamānāya sphuḍamānābhyām sphuḍamānebhyaḥ
Ablativesphuḍamānāt sphuḍamānābhyām sphuḍamānebhyaḥ
Genitivesphuḍamānasya sphuḍamānayoḥ sphuḍamānānām
Locativesphuḍamāne sphuḍamānayoḥ sphuḍamāneṣu

Compound sphuḍamāna -

Adverb -sphuḍamānam -sphuḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria