Declension table of ?sphuḍamāna

Deva

NeuterSingularDualPlural
Nominativesphuḍamānam sphuḍamāne sphuḍamānāni
Vocativesphuḍamāna sphuḍamāne sphuḍamānāni
Accusativesphuḍamānam sphuḍamāne sphuḍamānāni
Instrumentalsphuḍamānena sphuḍamānābhyām sphuḍamānaiḥ
Dativesphuḍamānāya sphuḍamānābhyām sphuḍamānebhyaḥ
Ablativesphuḍamānāt sphuḍamānābhyām sphuḍamānebhyaḥ
Genitivesphuḍamānasya sphuḍamānayoḥ sphuḍamānānām
Locativesphuḍamāne sphuḍamānayoḥ sphuḍamāneṣu

Compound sphuḍamāna -

Adverb -sphuḍamānam -sphuḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria