Declension table of ?puṣphuḍvas

Deva

NeuterSingularDualPlural
Nominativepuṣphuḍvat puṣphuḍuṣī puṣphuḍvāṃsi
Vocativepuṣphuḍvat puṣphuḍuṣī puṣphuḍvāṃsi
Accusativepuṣphuḍvat puṣphuḍuṣī puṣphuḍvāṃsi
Instrumentalpuṣphuḍuṣā puṣphuḍvadbhyām puṣphuḍvadbhiḥ
Dativepuṣphuḍuṣe puṣphuḍvadbhyām puṣphuḍvadbhyaḥ
Ablativepuṣphuḍuṣaḥ puṣphuḍvadbhyām puṣphuḍvadbhyaḥ
Genitivepuṣphuḍuṣaḥ puṣphuḍuṣoḥ puṣphuḍuṣām
Locativepuṣphuḍuṣi puṣphuḍuṣoḥ puṣphuḍvatsu

Compound puṣphuḍvat -

Adverb -puṣphuḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria