Declension table of ?sphoḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativesphoḍiṣyantī sphoḍiṣyantyau sphoḍiṣyantyaḥ
Vocativesphoḍiṣyanti sphoḍiṣyantyau sphoḍiṣyantyaḥ
Accusativesphoḍiṣyantīm sphoḍiṣyantyau sphoḍiṣyantīḥ
Instrumentalsphoḍiṣyantyā sphoḍiṣyantībhyām sphoḍiṣyantībhiḥ
Dativesphoḍiṣyantyai sphoḍiṣyantībhyām sphoḍiṣyantībhyaḥ
Ablativesphoḍiṣyantyāḥ sphoḍiṣyantībhyām sphoḍiṣyantībhyaḥ
Genitivesphoḍiṣyantyāḥ sphoḍiṣyantyoḥ sphoḍiṣyantīnām
Locativesphoḍiṣyantyām sphoḍiṣyantyoḥ sphoḍiṣyantīṣu

Compound sphoḍiṣyanti - sphoḍiṣyantī -

Adverb -sphoḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria