Declension table of ?sphoḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphoḍiṣyamāṇaḥ sphoḍiṣyamāṇau sphoḍiṣyamāṇāḥ
Vocativesphoḍiṣyamāṇa sphoḍiṣyamāṇau sphoḍiṣyamāṇāḥ
Accusativesphoḍiṣyamāṇam sphoḍiṣyamāṇau sphoḍiṣyamāṇān
Instrumentalsphoḍiṣyamāṇena sphoḍiṣyamāṇābhyām sphoḍiṣyamāṇaiḥ sphoḍiṣyamāṇebhiḥ
Dativesphoḍiṣyamāṇāya sphoḍiṣyamāṇābhyām sphoḍiṣyamāṇebhyaḥ
Ablativesphoḍiṣyamāṇāt sphoḍiṣyamāṇābhyām sphoḍiṣyamāṇebhyaḥ
Genitivesphoḍiṣyamāṇasya sphoḍiṣyamāṇayoḥ sphoḍiṣyamāṇānām
Locativesphoḍiṣyamāṇe sphoḍiṣyamāṇayoḥ sphoḍiṣyamāṇeṣu

Compound sphoḍiṣyamāṇa -

Adverb -sphoḍiṣyamāṇam -sphoḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria