Declension table of ?sphuṭṭavat

Deva

NeuterSingularDualPlural
Nominativesphuṭṭavat sphuṭṭavantī sphuṭṭavatī sphuṭṭavanti
Vocativesphuṭṭavat sphuṭṭavantī sphuṭṭavatī sphuṭṭavanti
Accusativesphuṭṭavat sphuṭṭavantī sphuṭṭavatī sphuṭṭavanti
Instrumentalsphuṭṭavatā sphuṭṭavadbhyām sphuṭṭavadbhiḥ
Dativesphuṭṭavate sphuṭṭavadbhyām sphuṭṭavadbhyaḥ
Ablativesphuṭṭavataḥ sphuṭṭavadbhyām sphuṭṭavadbhyaḥ
Genitivesphuṭṭavataḥ sphuṭṭavatoḥ sphuṭṭavatām
Locativesphuṭṭavati sphuṭṭavatoḥ sphuṭṭavatsu

Adverb -sphuṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria