Declension table of ?puṣphuḍuṣī

Deva

FeminineSingularDualPlural
Nominativepuṣphuḍuṣī puṣphuḍuṣyau puṣphuḍuṣyaḥ
Vocativepuṣphuḍuṣi puṣphuḍuṣyau puṣphuḍuṣyaḥ
Accusativepuṣphuḍuṣīm puṣphuḍuṣyau puṣphuḍuṣīḥ
Instrumentalpuṣphuḍuṣyā puṣphuḍuṣībhyām puṣphuḍuṣībhiḥ
Dativepuṣphuḍuṣyai puṣphuḍuṣībhyām puṣphuḍuṣībhyaḥ
Ablativepuṣphuḍuṣyāḥ puṣphuḍuṣībhyām puṣphuḍuṣībhyaḥ
Genitivepuṣphuḍuṣyāḥ puṣphuḍuṣyoḥ puṣphuḍuṣīṇām
Locativepuṣphuḍuṣyām puṣphuḍuṣyoḥ puṣphuḍuṣīṣu

Compound puṣphuḍuṣi - puṣphuḍuṣī -

Adverb -puṣphuḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria