Declension table of ?sphoḍitavya

Deva

MasculineSingularDualPlural
Nominativesphoḍitavyaḥ sphoḍitavyau sphoḍitavyāḥ
Vocativesphoḍitavya sphoḍitavyau sphoḍitavyāḥ
Accusativesphoḍitavyam sphoḍitavyau sphoḍitavyān
Instrumentalsphoḍitavyena sphoḍitavyābhyām sphoḍitavyaiḥ sphoḍitavyebhiḥ
Dativesphoḍitavyāya sphoḍitavyābhyām sphoḍitavyebhyaḥ
Ablativesphoḍitavyāt sphoḍitavyābhyām sphoḍitavyebhyaḥ
Genitivesphoḍitavyasya sphoḍitavyayoḥ sphoḍitavyānām
Locativesphoḍitavye sphoḍitavyayoḥ sphoḍitavyeṣu

Compound sphoḍitavya -

Adverb -sphoḍitavyam -sphoḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria