Declension table of ?sphuḍantī

Deva

FeminineSingularDualPlural
Nominativesphuḍantī sphuḍantyau sphuḍantyaḥ
Vocativesphuḍanti sphuḍantyau sphuḍantyaḥ
Accusativesphuḍantīm sphuḍantyau sphuḍantīḥ
Instrumentalsphuḍantyā sphuḍantībhyām sphuḍantībhiḥ
Dativesphuḍantyai sphuḍantībhyām sphuḍantībhyaḥ
Ablativesphuḍantyāḥ sphuḍantībhyām sphuḍantībhyaḥ
Genitivesphuḍantyāḥ sphuḍantyoḥ sphuḍantīnām
Locativesphuḍantyām sphuḍantyoḥ sphuḍantīṣu

Compound sphuḍanti - sphuḍantī -

Adverb -sphuḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria