Declension table of ?sphoḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphoḍiṣyamāṇā sphoḍiṣyamāṇe sphoḍiṣyamāṇāḥ
Vocativesphoḍiṣyamāṇe sphoḍiṣyamāṇe sphoḍiṣyamāṇāḥ
Accusativesphoḍiṣyamāṇām sphoḍiṣyamāṇe sphoḍiṣyamāṇāḥ
Instrumentalsphoḍiṣyamāṇayā sphoḍiṣyamāṇābhyām sphoḍiṣyamāṇābhiḥ
Dativesphoḍiṣyamāṇāyai sphoḍiṣyamāṇābhyām sphoḍiṣyamāṇābhyaḥ
Ablativesphoḍiṣyamāṇāyāḥ sphoḍiṣyamāṇābhyām sphoḍiṣyamāṇābhyaḥ
Genitivesphoḍiṣyamāṇāyāḥ sphoḍiṣyamāṇayoḥ sphoḍiṣyamāṇānām
Locativesphoḍiṣyamāṇāyām sphoḍiṣyamāṇayoḥ sphoḍiṣyamāṇāsu

Adverb -sphoḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria