तिङन्तावली ?स्फुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फुडति स्फुडतः स्फुडन्ति
मध्यमस्फुडसि स्फुडथः स्फुडथ
उत्तमस्फुडामि स्फुडावः स्फुडामः


आत्मनेपदेएकद्विबहु
प्रथमस्फुडते स्फुडेते स्फुडन्ते
मध्यमस्फुडसे स्फुडेथे स्फुडध्वे
उत्तमस्फुडे स्फुडावहे स्फुडामहे


कर्मणिएकद्विबहु
प्रथमस्फुड्यते स्फुड्येते स्फुड्यन्ते
मध्यमस्फुड्यसे स्फुड्येथे स्फुड्यध्वे
उत्तमस्फुड्ये स्फुड्यावहे स्फुड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फुडत् अस्फुडताम् अस्फुडन्
मध्यमअस्फुडः अस्फुडतम् अस्फुडत
उत्तमअस्फुडम् अस्फुडाव अस्फुडाम


आत्मनेपदेएकद्विबहु
प्रथमअस्फुडत अस्फुडेताम् अस्फुडन्त
मध्यमअस्फुडथाः अस्फुडेथाम् अस्फुडध्वम्
उत्तमअस्फुडे अस्फुडावहि अस्फुडामहि


कर्मणिएकद्विबहु
प्रथमअस्फुड्यत अस्फुड्येताम् अस्फुड्यन्त
मध्यमअस्फुड्यथाः अस्फुड्येथाम् अस्फुड्यध्वम्
उत्तमअस्फुड्ये अस्फुड्यावहि अस्फुड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फुडेत् स्फुडेताम् स्फुडेयुः
मध्यमस्फुडेः स्फुडेतम् स्फुडेत
उत्तमस्फुडेयम् स्फुडेव स्फुडेम


आत्मनेपदेएकद्विबहु
प्रथमस्फुडेत स्फुडेयाताम् स्फुडेरन्
मध्यमस्फुडेथाः स्फुडेयाथाम् स्फुडेध्वम्
उत्तमस्फुडेय स्फुडेवहि स्फुडेमहि


कर्मणिएकद्विबहु
प्रथमस्फुड्येत स्फुड्येयाताम् स्फुड्येरन्
मध्यमस्फुड्येथाः स्फुड्येयाथाम् स्फुड्येध्वम्
उत्तमस्फुड्येय स्फुड्येवहि स्फुड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फुडतु स्फुडताम् स्फुडन्तु
मध्यमस्फुड स्फुडतम् स्फुडत
उत्तमस्फुडानि स्फुडाव स्फुडाम


आत्मनेपदेएकद्विबहु
प्रथमस्फुडताम् स्फुडेताम् स्फुडन्ताम्
मध्यमस्फुडस्व स्फुडेथाम् स्फुडध्वम्
उत्तमस्फुडै स्फुडावहै स्फुडामहै


कर्मणिएकद्विबहु
प्रथमस्फुड्यताम् स्फुड्येताम् स्फुड्यन्ताम्
मध्यमस्फुड्यस्व स्फुड्येथाम् स्फुड्यध्वम्
उत्तमस्फुड्यै स्फुड्यावहै स्फुड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फोडिष्यति स्फोडिष्यतः स्फोडिष्यन्ति
मध्यमस्फोडिष्यसि स्फोडिष्यथः स्फोडिष्यथ
उत्तमस्फोडिष्यामि स्फोडिष्यावः स्फोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फोडिष्यते स्फोडिष्येते स्फोडिष्यन्ते
मध्यमस्फोडिष्यसे स्फोडिष्येथे स्फोडिष्यध्वे
उत्तमस्फोडिष्ये स्फोडिष्यावहे स्फोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फोडिता स्फोडितारौ स्फोडितारः
मध्यमस्फोडितासि स्फोडितास्थः स्फोडितास्थ
उत्तमस्फोडितास्मि स्फोडितास्वः स्फोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुष्फोड पुष्फुडतुः पुष्फुडुः
मध्यमपुष्फोडिथ पुष्फुडथुः पुष्फुड
उत्तमपुष्फोड पुष्फुडिव पुष्फुडिम


आत्मनेपदेएकद्विबहु
प्रथमपुष्फुडे पुष्फुडाते पुष्फुडिरे
मध्यमपुष्फुडिषे पुष्फुडाथे पुष्फुडिध्वे
उत्तमपुष्फुडे पुष्फुडिवहे पुष्फुडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फुड्यात् स्फुड्यास्ताम् स्फुड्यासुः
मध्यमस्फुड्याः स्फुड्यास्तम् स्फुड्यास्त
उत्तमस्फुड्यासम् स्फुड्यास्व स्फुड्यास्म

कृदन्त

क्त
स्फुट्ट m. n. स्फुट्टा f.

क्तवतु
स्फुट्टवत् m. n. स्फुट्टवती f.

शतृ
स्फुडत् m. n. स्फुडन्ती f.

शानच्
स्फुडमान m. n. स्फुडमाना f.

शानच् कर्मणि
स्फुड्यमान m. n. स्फुड्यमाना f.

लुडादेश पर
स्फोडिष्यत् m. n. स्फोडिष्यन्ती f.

लुडादेश आत्म
स्फोडिष्यमाण m. n. स्फोडिष्यमाणा f.

तव्य
स्फोडितव्य m. n. स्फोडितव्या f.

यत्
स्फोड्य m. n. स्फोड्या f.

अनीयर्
स्फोडनीय m. n. स्फोडनीया f.

लिडादेश पर
पुष्फुड्वस् m. n. पुष्फुडुषी f.

लिडादेश आत्म
पुष्फुडान m. n. पुष्फुडाना f.

अव्यय

तुमुन्
स्फोडितुम्

क्त्वा
स्फुट्ट्वा

ल्यप्
॰स्फुड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria