Declension table of ?sphuṭṭavat

Deva

MasculineSingularDualPlural
Nominativesphuṭṭavān sphuṭṭavantau sphuṭṭavantaḥ
Vocativesphuṭṭavan sphuṭṭavantau sphuṭṭavantaḥ
Accusativesphuṭṭavantam sphuṭṭavantau sphuṭṭavataḥ
Instrumentalsphuṭṭavatā sphuṭṭavadbhyām sphuṭṭavadbhiḥ
Dativesphuṭṭavate sphuṭṭavadbhyām sphuṭṭavadbhyaḥ
Ablativesphuṭṭavataḥ sphuṭṭavadbhyām sphuṭṭavadbhyaḥ
Genitivesphuṭṭavataḥ sphuṭṭavatoḥ sphuṭṭavatām
Locativesphuṭṭavati sphuṭṭavatoḥ sphuṭṭavatsu

Compound sphuṭṭavat -

Adverb -sphuṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria