Declension table of ?puṣphuḍāna

Deva

MasculineSingularDualPlural
Nominativepuṣphuḍānaḥ puṣphuḍānau puṣphuḍānāḥ
Vocativepuṣphuḍāna puṣphuḍānau puṣphuḍānāḥ
Accusativepuṣphuḍānam puṣphuḍānau puṣphuḍānān
Instrumentalpuṣphuḍānena puṣphuḍānābhyām puṣphuḍānaiḥ puṣphuḍānebhiḥ
Dativepuṣphuḍānāya puṣphuḍānābhyām puṣphuḍānebhyaḥ
Ablativepuṣphuḍānāt puṣphuḍānābhyām puṣphuḍānebhyaḥ
Genitivepuṣphuḍānasya puṣphuḍānayoḥ puṣphuḍānānām
Locativepuṣphuḍāne puṣphuḍānayoḥ puṣphuḍāneṣu

Compound puṣphuḍāna -

Adverb -puṣphuḍānam -puṣphuḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria