Declension table of ?sphuḍyamāna

Deva

MasculineSingularDualPlural
Nominativesphuḍyamānaḥ sphuḍyamānau sphuḍyamānāḥ
Vocativesphuḍyamāna sphuḍyamānau sphuḍyamānāḥ
Accusativesphuḍyamānam sphuḍyamānau sphuḍyamānān
Instrumentalsphuḍyamānena sphuḍyamānābhyām sphuḍyamānaiḥ sphuḍyamānebhiḥ
Dativesphuḍyamānāya sphuḍyamānābhyām sphuḍyamānebhyaḥ
Ablativesphuḍyamānāt sphuḍyamānābhyām sphuḍyamānebhyaḥ
Genitivesphuḍyamānasya sphuḍyamānayoḥ sphuḍyamānānām
Locativesphuḍyamāne sphuḍyamānayoḥ sphuḍyamāneṣu

Compound sphuḍyamāna -

Adverb -sphuḍyamānam -sphuḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria