Declension table of ?sphoḍitavya

Deva

NeuterSingularDualPlural
Nominativesphoḍitavyam sphoḍitavye sphoḍitavyāni
Vocativesphoḍitavya sphoḍitavye sphoḍitavyāni
Accusativesphoḍitavyam sphoḍitavye sphoḍitavyāni
Instrumentalsphoḍitavyena sphoḍitavyābhyām sphoḍitavyaiḥ
Dativesphoḍitavyāya sphoḍitavyābhyām sphoḍitavyebhyaḥ
Ablativesphoḍitavyāt sphoḍitavyābhyām sphoḍitavyebhyaḥ
Genitivesphoḍitavyasya sphoḍitavyayoḥ sphoḍitavyānām
Locativesphoḍitavye sphoḍitavyayoḥ sphoḍitavyeṣu

Compound sphoḍitavya -

Adverb -sphoḍitavyam -sphoḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria