Conjugation tables of ?ruṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstroṭhāmi roṭhāvaḥ roṭhāmaḥ
Secondroṭhasi roṭhathaḥ roṭhatha
Thirdroṭhati roṭhataḥ roṭhanti


MiddleSingularDualPlural
Firstroṭhe roṭhāvahe roṭhāmahe
Secondroṭhase roṭhethe roṭhadhve
Thirdroṭhate roṭhete roṭhante


PassiveSingularDualPlural
Firstruṭhye ruṭhyāvahe ruṭhyāmahe
Secondruṭhyase ruṭhyethe ruṭhyadhve
Thirdruṭhyate ruṭhyete ruṭhyante


Imperfect

ActiveSingularDualPlural
Firstaroṭham aroṭhāva aroṭhāma
Secondaroṭhaḥ aroṭhatam aroṭhata
Thirdaroṭhat aroṭhatām aroṭhan


MiddleSingularDualPlural
Firstaroṭhe aroṭhāvahi aroṭhāmahi
Secondaroṭhathāḥ aroṭhethām aroṭhadhvam
Thirdaroṭhata aroṭhetām aroṭhanta


PassiveSingularDualPlural
Firstaruṭhye aruṭhyāvahi aruṭhyāmahi
Secondaruṭhyathāḥ aruṭhyethām aruṭhyadhvam
Thirdaruṭhyata aruṭhyetām aruṭhyanta


Optative

ActiveSingularDualPlural
Firstroṭheyam roṭheva roṭhema
Secondroṭheḥ roṭhetam roṭheta
Thirdroṭhet roṭhetām roṭheyuḥ


MiddleSingularDualPlural
Firstroṭheya roṭhevahi roṭhemahi
Secondroṭhethāḥ roṭheyāthām roṭhedhvam
Thirdroṭheta roṭheyātām roṭheran


PassiveSingularDualPlural
Firstruṭhyeya ruṭhyevahi ruṭhyemahi
Secondruṭhyethāḥ ruṭhyeyāthām ruṭhyedhvam
Thirdruṭhyeta ruṭhyeyātām ruṭhyeran


Imperative

ActiveSingularDualPlural
Firstroṭhāni roṭhāva roṭhāma
Secondroṭha roṭhatam roṭhata
Thirdroṭhatu roṭhatām roṭhantu


MiddleSingularDualPlural
Firstroṭhai roṭhāvahai roṭhāmahai
Secondroṭhasva roṭhethām roṭhadhvam
Thirdroṭhatām roṭhetām roṭhantām


PassiveSingularDualPlural
Firstruṭhyai ruṭhyāvahai ruṭhyāmahai
Secondruṭhyasva ruṭhyethām ruṭhyadhvam
Thirdruṭhyatām ruṭhyetām ruṭhyantām


Future

ActiveSingularDualPlural
Firstroṭhiṣyāmi roṭhiṣyāvaḥ roṭhiṣyāmaḥ
Secondroṭhiṣyasi roṭhiṣyathaḥ roṭhiṣyatha
Thirdroṭhiṣyati roṭhiṣyataḥ roṭhiṣyanti


MiddleSingularDualPlural
Firstroṭhiṣye roṭhiṣyāvahe roṭhiṣyāmahe
Secondroṭhiṣyase roṭhiṣyethe roṭhiṣyadhve
Thirdroṭhiṣyate roṭhiṣyete roṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstroṭhitāsmi roṭhitāsvaḥ roṭhitāsmaḥ
Secondroṭhitāsi roṭhitāsthaḥ roṭhitāstha
Thirdroṭhitā roṭhitārau roṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstruroṭha ruruṭhiva ruruṭhima
Secondruroṭhitha ruruṭhathuḥ ruruṭha
Thirdruroṭha ruruṭhatuḥ ruruṭhuḥ


MiddleSingularDualPlural
Firstruruṭhe ruruṭhivahe ruruṭhimahe
Secondruruṭhiṣe ruruṭhāthe ruruṭhidhve
Thirdruruṭhe ruruṭhāte ruruṭhire


Benedictive

ActiveSingularDualPlural
Firstruṭhyāsam ruṭhyāsva ruṭhyāsma
Secondruṭhyāḥ ruṭhyāstam ruṭhyāsta
Thirdruṭhyāt ruṭhyāstām ruṭhyāsuḥ

Participles

Past Passive Participle
ruṭṭha m. n. ruṭṭhā f.

Past Active Participle
ruṭṭhavat m. n. ruṭṭhavatī f.

Present Active Participle
roṭhat m. n. roṭhantī f.

Present Middle Participle
roṭhamāna m. n. roṭhamānā f.

Present Passive Participle
ruṭhyamāna m. n. ruṭhyamānā f.

Future Active Participle
roṭhiṣyat m. n. roṭhiṣyantī f.

Future Middle Participle
roṭhiṣyamāṇa m. n. roṭhiṣyamāṇā f.

Future Passive Participle
roṭhitavya m. n. roṭhitavyā f.

Future Passive Participle
roṭhya m. n. roṭhyā f.

Future Passive Participle
roṭhanīya m. n. roṭhanīyā f.

Perfect Active Participle
ruruṭhvas m. n. ruruṭhuṣī f.

Perfect Middle Participle
ruruṭhāna m. n. ruruṭhānā f.

Indeclinable forms

Infinitive
roṭhitum

Absolutive
ruṭṭhvā

Absolutive
-ruṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria