Declension table of ?roṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeroṭhiṣyamāṇā roṭhiṣyamāṇe roṭhiṣyamāṇāḥ
Vocativeroṭhiṣyamāṇe roṭhiṣyamāṇe roṭhiṣyamāṇāḥ
Accusativeroṭhiṣyamāṇām roṭhiṣyamāṇe roṭhiṣyamāṇāḥ
Instrumentalroṭhiṣyamāṇayā roṭhiṣyamāṇābhyām roṭhiṣyamāṇābhiḥ
Dativeroṭhiṣyamāṇāyai roṭhiṣyamāṇābhyām roṭhiṣyamāṇābhyaḥ
Ablativeroṭhiṣyamāṇāyāḥ roṭhiṣyamāṇābhyām roṭhiṣyamāṇābhyaḥ
Genitiveroṭhiṣyamāṇāyāḥ roṭhiṣyamāṇayoḥ roṭhiṣyamāṇānām
Locativeroṭhiṣyamāṇāyām roṭhiṣyamāṇayoḥ roṭhiṣyamāṇāsu

Adverb -roṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria